Original

अयं प्राणानुत्सिसृक्षुस्तं सर्वेऽभ्येत्य पृच्छत ।कृत्स्नान्हि विविधान्धर्मांश्चातुर्वर्ण्यस्य वेत्त्ययम् ॥ ९ ॥

Segmented

अयम् प्राणान् उत्सिसृक्षुः तम् सर्वे ऽभ्येत्य पृच्छत कृत्स्नान् हि विविधान् धर्मान् चातुर्वर्ण्यस्य वेत्ति अयम्

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
प्राणान् प्राण pos=n,g=m,c=2,n=p
उत्सिसृक्षुः उत्सिसृक्षु pos=a,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
ऽभ्येत्य अभ्ये pos=vi
पृच्छत प्रच्छ् pos=v,p=2,n=p,l=lot
कृत्स्नान् कृत्स्न pos=a,g=m,c=2,n=p
हि हि pos=i
विविधान् विविध pos=a,g=m,c=2,n=p
धर्मान् धर्म pos=n,g=m,c=2,n=p
चातुर्वर्ण्यस्य चातुर्वर्ण्य pos=n,g=n,c=6,n=s
वेत्ति विद् pos=v,p=3,n=s,l=lat
अयम् इदम् pos=n,g=m,c=1,n=s