Original

तेऽभिगम्य महात्मानो भरतानां पितामहम् ।अन्वशोचन्त गाङ्गेयमादित्यं पतितं यथा ॥ ६ ॥

Segmented

ते ऽभिगम्य महात्मानो भरतानाम् पितामहम् अन्वशोचन्त गाङ्गेयम् आदित्यम् पतितम् यथा

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
ऽभिगम्य अभिगम् pos=vi
महात्मानो महात्मन् pos=a,g=m,c=1,n=p
भरतानाम् भरत pos=n,g=m,c=6,n=p
पितामहम् पितामह pos=n,g=m,c=2,n=s
अन्वशोचन्त अनुशुच् pos=v,p=3,n=p,l=lan
गाङ्गेयम् गाङ्गेय pos=n,g=m,c=2,n=s
आदित्यम् आदित्य pos=n,g=m,c=2,n=s
पतितम् पत् pos=va,g=m,c=2,n=s,f=part
यथा यथा pos=i