Original

वैशंपायन उवाच ।शरतल्पगते भीष्मे कौरवाणां धुरंधरे ।आजग्मुरृषयः सिद्धा नारदप्रमुखा नृप ॥ ४ ॥

Segmented

वैशंपायन उवाच शर-तल्प-गते भीष्मे कौरवाणाम् धुरंधरे आजग्मुः ऋषयः सिद्धा नारद-प्रमुखाः नृप

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शर शर pos=n,comp=y
तल्प तल्प pos=n,comp=y
गते गम् pos=va,g=m,c=7,n=s,f=part
भीष्मे भीष्म pos=n,g=m,c=7,n=s
कौरवाणाम् कौरव pos=n,g=m,c=6,n=p
धुरंधरे धुरंधर pos=n,g=m,c=7,n=s
आजग्मुः आगम् pos=v,p=3,n=p,l=lit
ऋषयः ऋषि pos=n,g=m,c=1,n=p
सिद्धा सिद्ध pos=n,g=m,c=1,n=p
नारद नारद pos=n,comp=y
प्रमुखाः प्रमुख pos=a,g=m,c=1,n=p
नृप नृप pos=n,g=m,c=8,n=s