Original

तस्मात्पुत्रैश्च पौत्रैश्च धर्मान्पृष्टः सनातनान् ।विद्वाञ्जिज्ञासमानैस्त्वं प्रब्रूहि भरतर्षभ ॥ ३९ ॥

Segmented

तस्मात् पुत्रैः च पौत्रैः च धर्मान् पृष्टः सनातनान् विद्वाञ् जिज्ञास् त्वम् प्रब्रूहि भरत-ऋषभ

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
pos=i
पौत्रैः पौत्र pos=n,g=m,c=3,n=p
pos=i
धर्मान् धर्म pos=n,g=m,c=2,n=p
पृष्टः प्रच्छ् pos=va,g=m,c=1,n=s,f=part
सनातनान् सनातन pos=a,g=m,c=2,n=p
विद्वाञ् विद्वस् pos=a,g=m,c=1,n=s
जिज्ञास् जिज्ञास् pos=va,g=m,c=3,n=p,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
प्रब्रूहि प्रब्रू pos=v,p=2,n=s,l=lot
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s