Original

वक्तव्यं विदुषा चेति धर्ममाहुर्मनीषिणः ।अप्रतिब्रुवतः कष्टो दोषो हि भवति प्रभो ॥ ३८ ॥

Segmented

वक्तव्यम् विदुषा च इति धर्मम् आहुः मनीषिणः अप्रतिब्रुवतः कष्टो दोषो हि भवति प्रभो

Analysis

Word Lemma Parse
वक्तव्यम् वच् pos=va,g=n,c=1,n=s,f=krtya
विदुषा विद्वस् pos=a,g=m,c=3,n=s
pos=i
इति इति pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p
अप्रतिब्रुवतः अप्रतिब्रुवत् pos=a,g=m,c=6,n=s
कष्टो कष्ट pos=a,g=m,c=1,n=s
दोषो दोष pos=n,g=m,c=1,n=s
हि हि pos=i
भवति भू pos=v,p=3,n=s,l=lat
प्रभो प्रभु pos=a,g=m,c=8,n=s