Original

तस्माद्वक्तव्यमेवेह त्वया पश्याम्यशेषतः ।धर्माञ्शुश्रूषमाणेभ्यः पृष्टेन च सता पुनः ॥ ३७ ॥

Segmented

तस्माद् वक्तव्यम् एव इह त्वया पश्यामि अशेषतस् धर्माञ् शुश्रूषमाणेभ्यः पृष्टेन च सता पुनः

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
वक्तव्यम् वच् pos=va,g=n,c=1,n=s,f=krtya
एव एव pos=i
इह इह pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
अशेषतस् अशेषतस् pos=i
धर्माञ् धर्म pos=n,g=m,c=2,n=p
शुश्रूषमाणेभ्यः शुश्रूष् pos=va,g=m,c=4,n=p,f=part
पृष्टेन प्रच्छ् pos=va,g=m,c=3,n=s,f=part
pos=i
सता अस् pos=va,g=m,c=3,n=s,f=part
पुनः पुनर् pos=i