Original

तेभ्यः पितेव पुत्रेभ्यो राजन्ब्रूहि परं नयम् ।ऋषयश्च हि देवाश्च त्वया नित्यमुपासिताः ॥ ३६ ॥

Segmented

तेभ्यः पिता इव पुत्रेभ्यो राजन् ब्रूहि परम् नयम् ऋषयः च हि देवाः च त्वया नित्यम् उपासिताः

Analysis

Word Lemma Parse
तेभ्यः तद् pos=n,g=m,c=4,n=p
पिता पितृ pos=n,g=m,c=1,n=s
इव इव pos=i
पुत्रेभ्यो पुत्र pos=n,g=m,c=4,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
परम् पर pos=n,g=m,c=2,n=s
नयम् नय pos=n,g=m,c=2,n=s
ऋषयः ऋषि pos=n,g=m,c=1,n=p
pos=i
हि हि pos=i
देवाः देव pos=n,g=m,c=1,n=p
pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
नित्यम् नित्यम् pos=i
उपासिताः उपास् pos=va,g=m,c=1,n=p,f=part