Original

जन्मप्रभृति ते कश्चिद्वृजिनं न ददर्श ह ।ज्ञातारमनुधर्माणां त्वां विदुः सर्वपार्थिवाः ॥ ३५ ॥

Segmented

जन्म-प्रभृति ते कश्चिद् वृजिनम् न ददर्श ह ज्ञातारम् अनुधर्माणाम् त्वाम् विदुः सर्व-पार्थिवाः

Analysis

Word Lemma Parse
जन्म जन्मन् pos=n,comp=y
प्रभृति प्रभृति pos=i
ते त्वद् pos=n,g=,c=6,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
वृजिनम् वृजिन pos=n,g=n,c=2,n=s
pos=i
ददर्श दृश् pos=v,p=3,n=s,l=lit
pos=i
ज्ञातारम् ज्ञातृ pos=a,g=m,c=2,n=s
अनुधर्माणाम् अनुधर्म pos=n,g=m,c=6,n=p
त्वाम् त्वद् pos=n,g=,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit
सर्व सर्व pos=n,comp=y
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p