Original

भवान्हि वयसा वृद्धः श्रुताचारसमन्वितः ।कुशलो राजधर्माणां पूर्वेषामपराश्च ये ॥ ३४ ॥

Segmented

भवान् हि वयसा वृद्धः श्रुत-आचार-समन्वितः कुशलो राज-धर्माणाम् पूर्वेषाम् अपराः च ये

Analysis

Word Lemma Parse
भवान् भवत् pos=a,g=m,c=1,n=s
हि हि pos=i
वयसा वयस् pos=n,g=n,c=3,n=s
वृद्धः वृद्ध pos=a,g=m,c=1,n=s
श्रुत श्रु pos=va,comp=y,f=part
आचार आचार pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s
कुशलो कुशल pos=a,g=m,c=1,n=s
राज राजन् pos=n,comp=y
धर्माणाम् धर्म pos=n,g=m,c=6,n=p
पूर्वेषाम् पूर्व pos=n,g=m,c=6,n=p
अपराः अपर pos=n,g=f,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p