Original

राजानो हतशिष्टास्त्वां राजन्नभित आसते ।धर्माननुयुयुक्षन्तस्तेभ्यः प्रब्रूहि भारत ॥ ३३ ॥

Segmented

राजानो हत-शिष्टाः त्वा राजन्न् अभित आसते धर्मान् अनुयुयुक्ः तेभ्यः प्रब्रूहि भारत

Analysis

Word Lemma Parse
राजानो राजन् pos=n,g=m,c=1,n=p
हत हन् pos=va,comp=y,f=part
शिष्टाः शिष् pos=va,g=m,c=1,n=p,f=part
त्वा त्वद् pos=n,g=,c=2,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
अभित अभितस् pos=i
आसते आस् pos=v,p=3,n=p,l=lat
धर्मान् धर्म pos=n,g=m,c=2,n=p
अनुयुयुक्ः अनुयुयुक्ष् pos=va,g=m,c=1,n=p,f=part
तेभ्यः तद् pos=n,g=m,c=4,n=p
प्रब्रूहि प्रब्रू pos=v,p=2,n=s,l=lot
भारत भारत pos=n,g=m,c=8,n=s