Original

यावद्धि प्रथते लोके पुरुषस्य यशो भुवि ।तावत्तस्याक्षयं स्थानं भवतीति विनिश्चितम् ॥ ३२ ॥

Segmented

यावत् हि प्रथते लोके पुरुषस्य यशो भुवि तावत् तस्य अक्षयम् स्थानम् भवति इति विनिश्चितम्

Analysis

Word Lemma Parse
यावत् यावत् pos=i
हि हि pos=i
प्रथते प्रथ् pos=v,p=3,n=s,l=lat
लोके लोक pos=n,g=m,c=7,n=s
पुरुषस्य पुरुष pos=n,g=m,c=6,n=s
यशो यशस् pos=n,g=n,c=1,n=s
भुवि भू pos=n,g=f,c=7,n=s
तावत् तावत् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
अक्षयम् अक्षय pos=a,g=n,c=1,n=s
स्थानम् स्थान pos=n,g=n,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
इति इति pos=i
विनिश्चितम् विनिश्चि pos=va,g=n,c=1,n=s,f=part