Original

एतस्मात्कारणाद्भीष्म मतिर्दिव्या मया हि ते ।दत्ता यशो विप्रथेत कथं भूयस्तवेति ह ॥ ३१ ॥

Segmented

एतस्मात् कारणाद् भीष्म मतिः दिव्या मया हि ते दत्ता यशो विप्रथेत कथम् भूयस् ते इति ह

Analysis

Word Lemma Parse
एतस्मात् एतद् pos=n,g=n,c=5,n=s
कारणाद् कारण pos=n,g=n,c=5,n=s
भीष्म भीष्म pos=n,g=m,c=8,n=s
मतिः मति pos=n,g=f,c=1,n=s
दिव्या दिव्य pos=a,g=f,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
हि हि pos=i
ते त्वद् pos=n,g=,c=4,n=s
दत्ता दा pos=va,g=f,c=1,n=s,f=part
यशो यशस् pos=n,g=n,c=1,n=s
विप्रथेत विप्रथ् pos=v,p=3,n=s,l=vidhilin
कथम् कथम् pos=i
भूयस् भूयस् pos=i
ते त्वद् pos=n,g=,c=6,n=s
इति इति pos=i
pos=i