Original

यश्चैतेन प्रमाणेन योक्ष्यत्यात्मानमात्मना ।स फलं सर्वपुण्यानां प्रेत्य चानुभविष्यति ॥ ३० ॥

Segmented

यः च एतेन प्रमाणेन योक्ष्यति आत्मानम् आत्मना स फलम् सर्व-पुण्यानाम् प्रेत्य च अनुभविष्यति

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
pos=i
एतेन एतद् pos=n,g=n,c=3,n=s
प्रमाणेन प्रमाण pos=n,g=n,c=3,n=s
योक्ष्यति युज् pos=v,p=3,n=s,l=lrt
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
आत्मना आत्मन् pos=n,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
फलम् फल pos=n,g=n,c=2,n=s
सर्व सर्व pos=n,comp=y
पुण्यानाम् पुण्य pos=n,g=n,c=6,n=p
प्रेत्य प्रे pos=vi
pos=i
अनुभविष्यति अनुभू pos=v,p=3,n=s,l=lrt