Original

यच्च त्वं वक्ष्यसे भीष्म पाण्डवायानुपृच्छते ।वेदप्रवादा इव ते स्थास्यन्ति वसुधातले ॥ २९ ॥

Segmented

यत् च त्वम् वक्ष्यसे भीष्म पाण्डवाय अनुप्रछ् वेद-प्रवादाः इव ते स्थास्यन्ति वसुधा-तले

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=2,n=s
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
वक्ष्यसे वच् pos=v,p=2,n=s,l=lrt
भीष्म भीष्म pos=n,g=m,c=8,n=s
पाण्डवाय पाण्डव pos=n,g=m,c=4,n=s
अनुप्रछ् अनुप्रछ् pos=va,g=m,c=4,n=s,f=part
वेद वेद pos=n,comp=y
प्रवादाः प्रवाद pos=n,g=m,c=1,n=p
इव इव pos=i
ते तद् pos=n,g=m,c=1,n=p
स्थास्यन्ति स्था pos=v,p=3,n=p,l=lrt
वसुधा वसुधा pos=n,comp=y
तले तल pos=n,g=n,c=7,n=s