Original

यावद्धि पृथिवीपाल पृथिवी स्थास्यते ध्रुवा ।तावत्तवाक्षया कीर्तिर्लोकाननु चरिष्यति ॥ २८ ॥

Segmented

यावत् हि पृथिवीपाल पृथिवी स्थास्यते ध्रुवा तावत् ते अक्षया कीर्तिः लोकान् अनु चरिष्यति

Analysis

Word Lemma Parse
यावत् यावत् pos=i
हि हि pos=i
पृथिवीपाल पृथिवीपाल pos=n,g=m,c=8,n=s
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
स्थास्यते स्था pos=v,p=3,n=s,l=lrt
ध्रुवा ध्रुव pos=a,g=f,c=1,n=s
तावत् तावत् pos=i
ते त्वद् pos=n,g=,c=6,n=s
अक्षया अक्षय pos=a,g=f,c=1,n=s
कीर्तिः कीर्ति pos=n,g=f,c=1,n=s
लोकान् लोक pos=n,g=m,c=2,n=p
अनु अनु pos=i
चरिष्यति चर् pos=v,p=3,n=s,l=lrt