Original

आधेयं तु मया भूयो यशस्तव महाद्युते ।ततो मे विपुला बुद्धिस्त्वयि भीष्म समाहिता ॥ २७ ॥

Segmented

आधेयम् तु मया भूयो यशः ते महा-द्युति ततो मे विपुला बुद्धिः त्वे भीष्म समाहिता

Analysis

Word Lemma Parse
आधेयम् आधा pos=va,g=n,c=1,n=s,f=krtya
तु तु pos=i
मया मद् pos=n,g=,c=3,n=s
भूयो भूयस् pos=a,g=n,c=1,n=s
यशः यशस् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
द्युति द्युति pos=n,g=m,c=8,n=s
ततो ततस् pos=i
मे मद् pos=n,g=,c=6,n=s
विपुला विपुल pos=a,g=f,c=1,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
त्वे त्वद् pos=n,g=,c=7,n=s
भीष्म भीष्म pos=n,g=m,c=8,n=s
समाहिता समाधा pos=va,g=f,c=1,n=s,f=part