Original

शीतांशुश्चन्द्र इत्युक्ते को लोके विस्मयिष्यति ।तथैव यशसा पूर्णे मयि को विस्मयिष्यति ॥ २६ ॥

Segmented

शीतांशुः चन्द्रः इति उक्ते को लोके विस्मयिष्यति तथा एव यशसा पूर्णे मयि को विस्मयिष्यति

Analysis

Word Lemma Parse
शीतांशुः शीतांशु pos=n,g=m,c=1,n=s
चन्द्रः चन्द्र pos=n,g=m,c=1,n=s
इति इति pos=i
उक्ते वच् pos=va,g=n,c=7,n=s,f=part
को pos=n,g=m,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
विस्मयिष्यति विस्मि pos=v,p=3,n=s,l=lrt
तथा तथा pos=i
एव एव pos=i
यशसा यशस् pos=n,g=n,c=3,n=s
पूर्णे पृ pos=va,g=m,c=7,n=s,f=part
मयि मद् pos=n,g=,c=7,n=s
को pos=n,g=m,c=1,n=s
विस्मयिष्यति विस्मि pos=v,p=3,n=s,l=lrt