Original

वासुदेव उवाच ।यशसः श्रेयसश्चैव मूलं मां विद्धि कौरव ।मत्तः सर्वेऽभिनिर्वृत्ता भावाः सदसदात्मकाः ॥ २५ ॥

Segmented

वासुदेव उवाच यशसः श्रेयसः च एव मूलम् माम् विद्धि कौरव मत्तः सर्वे ऽभिनिर्वृत्ता भावाः सत्-असत्-आत्मकाः

Analysis

Word Lemma Parse
वासुदेव वासुदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यशसः यशस् pos=n,g=n,c=6,n=s
श्रेयसः श्रेयस् pos=n,g=n,c=6,n=s
pos=i
एव एव pos=i
मूलम् मूल pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
कौरव कौरव pos=n,g=m,c=8,n=s
मत्तः मद् pos=n,g=m,c=5,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
ऽभिनिर्वृत्ता अभिनिर्वृत् pos=va,g=m,c=1,n=p,f=part
भावाः भाव pos=n,g=m,c=1,n=p
सत् अस् pos=va,comp=y,f=part
असत् असत् pos=a,comp=y
आत्मकाः आत्मक pos=a,g=m,c=1,n=p