Original

स्वयं किमर्थं तु भवाञ्श्रेयो न प्राह पाण्डवम् ।किं ते विवक्षितं चात्र तदाशु वद माधव ॥ २४ ॥

Segmented

स्वयम् किमर्थम् तु भवाञ् श्रेयो न प्राह पाण्डवम् किम् ते विवक्षितम् च अत्र तद् आशु वद माधव

Analysis

Word Lemma Parse
स्वयम् स्वयम् pos=i
किमर्थम् किमर्थम् pos=i
तु तु pos=i
भवाञ् भवत् pos=a,g=m,c=1,n=s
श्रेयो श्रेयस् pos=n,g=n,c=2,n=s
pos=i
प्राह प्राह् pos=v,p=3,n=s,l=lit
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
किम् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
विवक्षितम् विवक्ष् pos=va,g=n,c=1,n=s,f=part
pos=i
अत्र अत्र pos=i
तद् तद् pos=n,g=n,c=2,n=s
आशु आशु pos=i
वद वद् pos=v,p=2,n=s,l=lot
माधव माधव pos=n,g=m,c=8,n=s