Original

युवेव चास्मि संवृत्तस्त्वदनुध्यानबृंहितः ।वक्तुं श्रेयः समर्थोऽस्मि त्वत्प्रसादाज्जनार्दन ॥ २३ ॥

Segmented

युवा इव च अस्मि संवृत्तः त्वद्-अनुध्यान-बृंहितः वक्तुम् श्रेयः समर्थो ऽस्मि त्वद्-प्रसादात् जनार्दन

Analysis

Word Lemma Parse
युवा युवन् pos=n,g=m,c=1,n=s
इव इव pos=i
pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
संवृत्तः संवृत् pos=va,g=m,c=1,n=s,f=part
त्वद् त्वद् pos=n,comp=y
अनुध्यान अनुध्यान pos=n,comp=y
बृंहितः बृंहय् pos=va,g=m,c=1,n=s,f=part
वक्तुम् वच् pos=vi
श्रेयः श्रेयस् pos=n,g=n,c=2,n=s
समर्थो समर्थ pos=a,g=m,c=1,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
त्वद् त्वद् pos=n,comp=y
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
जनार्दन जनार्दन pos=n,g=m,c=8,n=s