Original

यत्र यत्र च वक्तव्यं तद्वक्ष्यामि जनार्दन ।तव प्रसादाद्धि शुभा मनो मे बुद्धिराविशत् ॥ २२ ॥

Segmented

यत्र यत्र च वक्तव्यम् तद् वक्ष्यामि जनार्दन तव प्रसादात् हि शुभा मनो मे बुद्धिः आविशत्

Analysis

Word Lemma Parse
यत्र यत्र pos=i
यत्र यत्र pos=i
pos=i
वक्तव्यम् वच् pos=va,g=n,c=1,n=s,f=krtya
तद् तद् pos=n,g=n,c=2,n=s
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
जनार्दन जनार्दन pos=n,g=m,c=8,n=s
तव त्वद् pos=n,g=,c=6,n=s
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
हि हि pos=i
शुभा शुभ pos=a,g=f,c=1,n=s
मनो मनस् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
आविशत् आविश् pos=v,p=3,n=s,l=lan