Original

चतुर्ष्वाश्रमधर्मेषु योऽर्थः स च हृदि स्थितः ।राजधर्मांश्च सकलानवगच्छामि केशव ॥ २१ ॥

Segmented

चतुर्षु आश्रम-धर्मेषु यो ऽर्थः स च हृदि स्थितः राज-धर्मान् च सकलान् अवगच्छामि केशव

Analysis

Word Lemma Parse
चतुर्षु चतुर् pos=n,g=m,c=7,n=p
आश्रम आश्रम pos=n,comp=y
धर्मेषु धर्म pos=n,g=m,c=7,n=p
यो यद् pos=n,g=m,c=1,n=s
ऽर्थः अर्थ pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
हृदि हृद् pos=n,g=n,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
राज राजन् pos=n,comp=y
धर्मान् धर्म pos=n,g=m,c=2,n=p
pos=i
सकलान् सकल pos=a,g=m,c=2,n=p
अवगच्छामि अवगम् pos=v,p=1,n=s,l=lat
केशव केशव pos=n,g=m,c=8,n=s