Original

शिष्टैश्च धर्मो यः प्रोक्तः स च मे हृदि वर्तते ।देशजातिकुलानां च धर्मज्ञोऽस्मि जनार्दन ॥ २० ॥

Segmented

शिष्टैः च धर्मो यः प्रोक्तः स च मे हृदि वर्तते देश-जाति-कुलानाम् च धर्म-ज्ञः ऽस्मि जनार्दन

Analysis

Word Lemma Parse
शिष्टैः शास् pos=va,g=m,c=3,n=p,f=part
pos=i
धर्मो धर्म pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
प्रोक्तः प्रवच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
हृदि हृद् pos=n,g=n,c=7,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
देश देश pos=n,comp=y
जाति जाति pos=n,comp=y
कुलानाम् कुल pos=n,g=n,c=6,n=p
pos=i
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
जनार्दन जनार्दन pos=n,g=m,c=8,n=s