Original

शयाने वीरशयने भीष्मे शंतनुनन्दने ।गाङ्गेये पुरुषव्याघ्रे पाण्डवैः पर्युपस्थिते ॥ २ ॥

Segmented

शयाने वीर-शयने भीष्मे शंतनु-नन्दने गाङ्गेये पुरुष-व्याघ्रे पाण्डवैः पर्युपस्थिते

Analysis

Word Lemma Parse
शयाने शी pos=va,g=m,c=7,n=s,f=part
वीर वीर pos=n,comp=y
शयने शयन pos=n,g=n,c=7,n=s
भीष्मे भीष्म pos=n,g=m,c=7,n=s
शंतनु शंतनु pos=n,comp=y
नन्दने नन्दन pos=n,g=m,c=7,n=s
गाङ्गेये गाङ्गेय pos=n,g=m,c=7,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्रे व्याघ्र pos=n,g=m,c=7,n=s
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
पर्युपस्थिते पर्युपस्था pos=va,g=m,c=7,n=s,f=part