Original

वेदोक्ताश्चैव ये धर्मा वेदान्तनिहिताश्च ये ।तान्सर्वान्संप्रपश्यामि वरदानात्तवाच्युत ॥ १९ ॥

Segmented

वेद-उक्ताः च एव ये धर्मा वेदान्त-निहिताः च ये तान् सर्वान् सम्प्रपश्यामि वर-दानात् ते अच्युत

Analysis

Word Lemma Parse
वेद वेद pos=n,comp=y
उक्ताः वच् pos=va,g=m,c=1,n=p,f=part
pos=i
एव एव pos=i
ये यद् pos=n,g=m,c=1,n=p
धर्मा धर्म pos=n,g=m,c=1,n=p
वेदान्त वेदान्त pos=n,comp=y
निहिताः निधा pos=va,g=m,c=1,n=p,f=part
pos=i
ये यद् pos=n,g=m,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
सम्प्रपश्यामि सम्प्रदृश् pos=v,p=1,n=s,l=lat
वर वर pos=n,comp=y
दानात् दान pos=n,g=n,c=5,n=s
ते त्वद् pos=n,g=,c=6,n=s
अच्युत अच्युत pos=n,g=m,c=8,n=s