Original

यच्च भूतं भविष्यच्च भवच्च परमद्युते ।तत्सर्वमनुपश्यामि पाणौ फलमिवाहितम् ॥ १८ ॥

Segmented

यत् च भूतम् भविष्यत् च भवत् च परम-द्युति तत् सर्वम् अनुपश्यामि पाणौ फलम् इव आहितम्

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
pos=i
भूतम् भू pos=va,g=n,c=1,n=s,f=part
भविष्यत् भू pos=va,g=n,c=1,n=s,f=part
pos=i
भवत् भू pos=va,g=n,c=1,n=s,f=part
pos=i
परम परम pos=a,comp=y
द्युति द्युति pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
अनुपश्यामि अनुपश् pos=v,p=1,n=s,l=lat
पाणौ पाणि pos=n,g=m,c=7,n=s
फलम् फल pos=n,g=n,c=2,n=s
इव इव pos=i
आहितम् आधा pos=va,g=n,c=2,n=s,f=part