Original

भीष्म उवाच ।दाहो मोहः श्रमश्चैव क्लमो ग्लानिस्तथा रुजा ।तव प्रसादाद्गोविन्द सद्यो व्यपगतानघ ॥ १७ ॥

Segmented

भीष्म उवाच दाहो मोहः श्रमः च एव क्लमो ग्लानिः तथा रुजा तव प्रसादाद् गोविन्द सद्यो व्यपगता अनघ

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दाहो दाह pos=n,g=m,c=1,n=s
मोहः मोह pos=n,g=m,c=1,n=s
श्रमः श्रम pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
क्लमो क्लम pos=n,g=m,c=1,n=s
ग्लानिः ग्लानि pos=n,g=f,c=1,n=s
तथा तथा pos=i
रुजा रुजा pos=n,g=f,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
प्रसादाद् प्रसाद pos=n,g=m,c=5,n=s
गोविन्द गोविन्द pos=n,g=m,c=8,n=s
सद्यो सद्यस् pos=i
व्यपगता व्यपगम् pos=va,g=f,c=1,n=s,f=part
अनघ अनघ pos=a,g=m,c=8,n=s