Original

कच्चिज्ज्ञानानि सर्वाणि प्रतिभान्ति च तेऽनघ ।न ग्लायते च हृदयं न च ते व्याकुलं मनः ॥ १६ ॥

Segmented

कच्चित् ज्ञानानि सर्वाणि प्रतिभान्ति च ते ऽनघ न ग्लायते च हृदयम् न च ते व्याकुलम् मनः

Analysis

Word Lemma Parse
कच्चित् कच्चित् pos=i
ज्ञानानि ज्ञान pos=n,g=n,c=1,n=p
सर्वाणि सर्व pos=n,g=n,c=1,n=p
प्रतिभान्ति प्रतिभा pos=v,p=3,n=p,l=lat
pos=i
ते त्वद् pos=n,g=,c=6,n=s
ऽनघ अनघ pos=a,g=m,c=8,n=s
pos=i
ग्लायते ग्ला pos=v,p=3,n=s,l=lat
pos=i
हृदयम् हृदय pos=n,g=n,c=1,n=s
pos=i
pos=i
ते त्वद् pos=n,g=,c=6,n=s
व्याकुलम् व्याकुल pos=a,g=n,c=1,n=s
मनः मनस् pos=n,g=n,c=1,n=s