Original

प्रव्याहारय दुर्धर्ष त्वमग्रे मधुसूदन ।त्वं हि नस्तात सर्वेषां सर्वधर्मविदुत्तमः ॥ १३ ॥

Segmented

प्रव्याहारय दुर्धर्ष त्वम् अग्रे मधुसूदन त्वम् हि नः तात सर्वेषाम् सर्व-धर्म-विद् उत्तमः

Analysis

Word Lemma Parse
प्रव्याहारय प्रव्याहारय् pos=v,p=2,n=s,l=lot
दुर्धर्ष दुर्धर्ष pos=a,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अग्रे अग्र pos=n,g=n,c=7,n=s
मधुसूदन मधुसूदन pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
नः मद् pos=n,g=,c=6,n=p
तात तात pos=n,g=m,c=8,n=s
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
सर्व सर्व pos=n,comp=y
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
उत्तमः उत्तम pos=a,g=m,c=1,n=s