Original

अथोवाच हृषीकेशं पाण्डुपुत्रो युधिष्ठिरः ।नान्यस्त्वद्देवकीपुत्र शक्तः प्रष्टुं पितामहम् ॥ १२ ॥

Segmented

अथ उवाच हृषीकेशम् पाण्डु-पुत्रः युधिष्ठिरः न अन्यः त्वत् देवकीपुत्र शक्तः प्रष्टुम् पितामहम्

Analysis

Word Lemma Parse
अथ अथ pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
हृषीकेशम् हृषीकेश pos=n,g=m,c=2,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
त्वत् त्वद् pos=n,g=,c=5,n=s
देवकीपुत्र देवकीपुत्र pos=n,g=m,c=8,n=s
शक्तः शक् pos=va,g=m,c=1,n=s,f=part
प्रष्टुम् प्रच्छ् pos=vi
पितामहम् पितामह pos=n,g=m,c=2,n=s