Original

एवमुक्ता नारदेन भीष्ममीयुर्नराधिपाः ।प्रष्टुं चाशक्नुवन्तस्ते वीक्षां चक्रुः परस्परम् ॥ ११ ॥

Segmented

एवम् उक्ता नारदेन भीष्मम् ईयुः नराधिपाः प्रष्टुम् च अशक्नुवत् ते वीक्षांचक्रुः परस्परम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्ता वच् pos=va,g=m,c=1,n=p,f=part
नारदेन नारद pos=n,g=m,c=3,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
ईयुः pos=v,p=3,n=p,l=lit
नराधिपाः नराधिप pos=n,g=m,c=1,n=p
प्रष्टुम् प्रच्छ् pos=vi
pos=i
अशक्नुवत् अशक्नुवत् pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
वीक्षांचक्रुः वीक्ष् pos=v,p=3,n=p,l=lit
परस्परम् परस्पर pos=n,g=m,c=2,n=s