Original

एष वृद्धः पुरा लोकान्संप्राप्नोति तनुत्यजाम् ।तं शीघ्रमनुयुञ्जध्वं संशयान्मनसि स्थितान् ॥ १० ॥

Segmented

एष वृद्धः पुरा लोकान् सम्प्राप्नोति तनुत्यजाम् तम् शीघ्रम् अनुयुञ्जध्वम् संशयान् मनसि स्थितान्

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
वृद्धः वृद्ध pos=a,g=m,c=1,n=s
पुरा पुरा pos=i
लोकान् लोक pos=n,g=m,c=2,n=p
सम्प्राप्नोति सम्प्राप् pos=v,p=3,n=s,l=lat
तनुत्यजाम् तनुत्यज् pos=a,g=m,c=6,n=p
तम् तद् pos=n,g=m,c=2,n=s
शीघ्रम् शीघ्रम् pos=i
अनुयुञ्जध्वम् अनुयुज् pos=v,p=2,n=p,l=lot
संशयान् संशय pos=n,g=m,c=2,n=p
मनसि मनस् pos=n,g=n,c=7,n=s
स्थितान् स्था pos=va,g=m,c=2,n=p,f=part