Original

मङ्गलालम्भनं कृत्वा आत्मानमवलोक्य च ।आदर्शे विमले कृष्णस्ततः सात्यकिमब्रवीत् ॥ ९ ॥

Segmented

मङ्गल-आलम्भनम् कृत्वा आत्मानम् अवलोक्य च आदर्शे विमले कृष्णः ततस् सात्यकिम् अब्रवीत्

Analysis

Word Lemma Parse
मङ्गल मङ्गल pos=a,comp=y
आलम्भनम् आलम्भन pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
अवलोक्य अवलोकय् pos=vi
pos=i
आदर्शे आदर्श pos=n,g=m,c=7,n=s
विमले विमल pos=a,g=m,c=7,n=s
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan