Original

ततः सहस्रं विप्राणां चतुर्वेदविदां तथा ।गवां सहस्रेणैकैकं वाचयामास माधवः ॥ ८ ॥

Segmented

ततः सहस्रम् विप्राणाम् चतुः-वेद-विदाम् तथा गवाम् सहस्रेण एकैकम् वाचयामास माधवः

Analysis

Word Lemma Parse
ततः ततस् pos=i
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
विप्राणाम् विप्र pos=n,g=m,c=6,n=p
चतुः चतुर् pos=n,comp=y
वेद वेद pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
तथा तथा pos=i
गवाम् गो pos=n,g=,c=6,n=p
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
एकैकम् एकैक pos=n,g=m,c=2,n=s
वाचयामास वाचय् pos=v,p=3,n=s,l=lit
माधवः माधव pos=n,g=m,c=1,n=s