Original

तत उत्थाय दाशार्हः स्नातः प्राञ्जलिरच्युतः ।जप्त्वा गुह्यं महाबाहुरग्नीनाश्रित्य तस्थिवान् ॥ ७ ॥

Segmented

तत उत्थाय दाशार्हः स्नातः प्राञ्जलिः अच्युतः जप्त्वा गुह्यम् महा-बाहुः अग्नीन् आश्रित्य तस्थिवान्

Analysis

Word Lemma Parse
तत ततस् pos=i
उत्थाय उत्था pos=vi
दाशार्हः दाशार्ह pos=n,g=m,c=1,n=s
स्नातः स्ना pos=va,g=m,c=1,n=s,f=part
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
अच्युतः अच्युत pos=n,g=m,c=1,n=s
जप्त्वा जप् pos=vi
गुह्यम् गुह्य pos=a,g=n,c=2,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
अग्नीन् अग्नि pos=n,g=m,c=2,n=p
आश्रित्य आश्रि pos=vi
तस्थिवान् स्था pos=va,g=m,c=1,n=s,f=part