Original

वीणापणववेणूनां स्वनश्चातिमनोरमः ।प्रहास इव विस्तीर्णः शुश्रुवे तस्य वेश्मनः ॥ ५ ॥

Segmented

वीणा-पणव-वेणूनाम् स्वनः च अति मनोरमः प्रहास इव विस्तीर्णः शुश्रुवे तस्य वेश्मनः

Analysis

Word Lemma Parse
वीणा वीणा pos=n,comp=y
पणव पणव pos=n,comp=y
वेणूनाम् वेणु pos=n,g=m,c=6,n=p
स्वनः स्वन pos=n,g=m,c=1,n=s
pos=i
अति अति pos=i
मनोरमः मनोरम pos=a,g=m,c=1,n=s
प्रहास प्रहास pos=n,g=m,c=7,n=s
इव इव pos=i
विस्तीर्णः विस्तृ pos=va,g=m,c=1,n=s,f=part
शुश्रुवे श्रु pos=v,p=3,n=s,l=lit
तस्य तद् pos=n,g=m,c=6,n=s
वेश्मनः वेश्मन् pos=n,g=n,c=5,n=s