Original

पठन्ति पाणिस्वनिकास्तथा गायन्ति गायनाः ।शङ्खानकमृदङ्गांश्च प्रवाद्यन्त सहस्रशः ॥ ४ ॥

Segmented

पठन्ति पाणिस्वनिकाः तथा गायन्ति गायनाः शङ्ख-आनक-मृदङ्गान् च प्रवाद्यन्त सहस्रशः

Analysis

Word Lemma Parse
पठन्ति पठ् pos=v,p=3,n=p,l=lat
पाणिस्वनिकाः पाणिस्वनिक pos=n,g=m,c=1,n=p
तथा तथा pos=i
गायन्ति गा pos=v,p=3,n=p,l=lat
गायनाः गायन pos=n,g=m,c=1,n=p
शङ्ख शङ्ख pos=n,comp=y
आनक आनक pos=n,comp=y
मृदङ्गान् मृदङ्ग pos=n,g=m,c=2,n=p
pos=i
प्रवाद्यन्त प्रवादय् pos=v,p=3,n=p,l=lan
सहस्रशः सहस्रशस् pos=i