Original

ततः श्रुतिपुराणज्ञाः शिक्षिता रक्तकण्ठिनः ।अस्तुवन्विश्वकर्माणं वासुदेवं प्रजापतिम् ॥ ३ ॥

Segmented

ततः श्रुति-पुराण-ज्ञाः शिक्षिता रक्त-कण्ठिन् अस्तुवन् विश्वकर्माणम् वासुदेवम् प्रजापतिम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
श्रुति श्रुति pos=n,comp=y
पुराण पुराण pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
शिक्षिता शिक्षय् pos=va,g=m,c=1,n=p,f=part
रक्त रक्त pos=a,comp=y
कण्ठिन् कण्ठिन् pos=a,g=m,c=1,n=p
अस्तुवन् स्तु pos=v,p=3,n=p,l=lan
विश्वकर्माणम् विश्वकर्मन् pos=n,g=m,c=2,n=s
वासुदेवम् वासुदेव pos=n,g=m,c=2,n=s
प्रजापतिम् प्रजापति pos=n,g=m,c=2,n=s