Original

शरतल्पे शयानं तमादित्यं पतितं यथा ।ददर्श स महाबाहुर्भयादागतसाध्वसः ॥ २७ ॥

Segmented

शर-तल्पे शयानम् तम् आदित्यम् पतितम् यथा ददर्श स महा-बाहुः भयाद् आगत-साध्वसः

Analysis

Word Lemma Parse
शर शर pos=n,comp=y
तल्पे तल्प pos=n,g=m,c=7,n=s
शयानम् शी pos=va,g=m,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
आदित्यम् आदित्य pos=n,g=m,c=2,n=s
पतितम् पत् pos=va,g=m,c=2,n=s,f=part
यथा यथा pos=i
ददर्श दृश् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
भयाद् भय pos=n,g=n,c=5,n=s
आगत आगम् pos=va,comp=y,f=part
साध्वसः साध्वस pos=n,g=m,c=1,n=s