Original

स तैः परिवृतो राजा नक्षत्रैरिव चन्द्रमाः ।अभ्याजगाम गाङ्गेयं ब्रह्माणमिव वासवः ॥ २६ ॥

Segmented

स तैः परिवृतो राजा नक्षत्रैः इव चन्द्रमाः अभ्याजगाम गाङ्गेयम् ब्रह्माणम् इव वासवः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
परिवृतो परिवृ pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
नक्षत्रैः नक्षत्र pos=n,g=n,c=3,n=p
इव इव pos=i
चन्द्रमाः चन्द्रमस् pos=n,g=m,c=1,n=s
अभ्याजगाम अभ्यागम् pos=v,p=3,n=s,l=lit
गाङ्गेयम् गाङ्गेय pos=n,g=m,c=2,n=s
ब्रह्माणम् ब्रह्मन् pos=n,g=m,c=2,n=s
इव इव pos=i
वासवः वासव pos=n,g=m,c=1,n=s