Original

ततोऽवतीर्य गोविन्दो रथात्स च युधिष्ठिरः ।भीमो गाण्डीवधन्वा च यमौ सात्यकिरेव च ।ऋषीनभ्यर्चयामासुः करानुद्यम्य दक्षिणान् ॥ २५ ॥

Segmented

ततो ऽवतीर्य गोविन्दो रथात् स च युधिष्ठिरः भीमो गाण्डीवधन्वा च यमौ सात्यकिः एव च ऋषीन् अभ्यर्चयामासुः करान् उद्यम्य दक्षिणान्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽवतीर्य अवतृ pos=vi
गोविन्दो गोविन्द pos=n,g=m,c=1,n=s
रथात् रथ pos=n,g=m,c=5,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
भीमो भीम pos=n,g=m,c=1,n=s
गाण्डीवधन्वा गाण्डीवधन्वन् pos=n,g=m,c=1,n=s
pos=i
यमौ यम pos=n,g=m,c=1,n=d
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i
ऋषीन् ऋषि pos=n,g=m,c=2,n=p
अभ्यर्चयामासुः अभ्यर्चय् pos=v,p=3,n=p,l=lit
करान् कर pos=n,g=m,c=2,n=p
उद्यम्य उद्यम् pos=vi
दक्षिणान् दक्षिण pos=a,g=m,c=2,n=p