Original

ततो ययुर्यत्र भीष्मः शरतल्पगतः प्रभुः ।आस्ते ब्रह्मर्षिभिः सार्धं ब्रह्मा देवगणैर्यथा ॥ २४ ॥

Segmented

ततो ययुः यत्र भीष्मः शर-तल्प-गतः प्रभुः आस्ते ब्रह्मर्षिभिः सार्धम् ब्रह्मा देव-गणैः यथा

Analysis

Word Lemma Parse
ततो ततस् pos=i
ययुः या pos=v,p=3,n=p,l=lit
यत्र यत्र pos=i
भीष्मः भीष्म pos=n,g=m,c=1,n=s
शर शर pos=n,comp=y
तल्प तल्प pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
प्रभुः प्रभु pos=a,g=m,c=1,n=s
आस्ते आस् pos=v,p=3,n=s,l=lat
ब्रह्मर्षिभिः ब्रह्मर्षि pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
यथा यथा pos=i