Original

ते ग्रसन्त इवाकाशं वेगवन्तो महाबलाः ।क्षेत्रं धर्मस्य कृत्स्नस्य कुरुक्षेत्रमवातरन् ॥ २३ ॥

Segmented

ते ग्रसन्त इव आकाशम् वेगवन्तो महा-बलाः क्षेत्रम् धर्मस्य कृत्स्नस्य कुरुक्षेत्रम् अवातरन्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
ग्रसन्त ग्रस् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
आकाशम् आकाश pos=n,g=n,c=2,n=s
वेगवन्तो वेगवत् pos=a,g=m,c=1,n=p
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
क्षेत्रम् क्षेत्र pos=n,g=n,c=2,n=s
धर्मस्य धर्म pos=n,g=m,c=6,n=s
कृत्स्नस्य कृत्स्न pos=a,g=m,c=6,n=s
कुरुक्षेत्रम् कुरुक्षेत्र pos=n,g=n,c=2,n=s
अवातरन् अवतृ pos=v,p=3,n=p,l=lan