Original

मेघपुष्पं बलाहं च सैन्यं सुग्रीवमेव च ।दारुकश्चोदयामास वासुदेवस्य वाजिनः ॥ २१ ॥

Segmented

मेघपुष्पम् बलाहम् च सैन्यम् सुग्रीवम् एव दारुकः चोदयामास वासुदेवस्य वाजिनः

Analysis

Word Lemma Parse
मेघपुष्पम् मेघपुष्प pos=n,g=m,c=2,n=s
बलाहम् pos=i
सैन्य pos=n,g=m,c=2,n=s
सैन्यम् सुग्रीव pos=n,g=m,c=2,n=s
सुग्रीवम् एव pos=i
एव pos=i
दारुकः दारुक pos=n,g=m,c=1,n=s
चोदयामास चोदय् pos=v,p=3,n=s,l=lit
वासुदेवस्य वासुदेव pos=n,g=m,c=6,n=s
वाजिनः वाजिन् pos=n,g=m,c=2,n=p