Original

रथस्थाः संविदं कृत्वा सुखां पृष्ट्वा च शर्वरीम् ।मेघघोषै रथवरैः प्रययुस्ते महारथाः ॥ २० ॥

Segmented

रथ-स्थाः संविदम् कृत्वा सुखाम् पृष्ट्वा च शर्वरीम् मेघ-घोषैः रथ-वरैः प्रययुः ते महा-रथाः

Analysis

Word Lemma Parse
रथ रथ pos=n,comp=y
स्थाः स्थ pos=a,g=m,c=1,n=p
संविदम् संविद् pos=n,g=f,c=2,n=s
कृत्वा कृ pos=vi
सुखाम् सुख pos=a,g=f,c=2,n=s
पृष्ट्वा प्रच्छ् pos=vi
pos=i
शर्वरीम् शर्वरी pos=n,g=f,c=2,n=s
मेघ मेघ pos=n,comp=y
घोषैः घोष pos=n,g=m,c=3,n=p
रथ रथ pos=n,comp=y
वरैः वर pos=a,g=m,c=3,n=p
प्रययुः प्रया pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p