Original

स ध्यानपथमाश्रित्य सर्वज्ञानानि माधवः ।अवलोक्य ततः पश्चाद्दध्यौ ब्रह्म सनातनम् ॥ २ ॥

Segmented

स ध्यान-पथम् आश्रित्य सर्व-ज्ञानानि माधवः अवलोक्य ततः पश्चाद् दध्यौ ब्रह्म सनातनम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ध्यान ध्यान pos=n,comp=y
पथम् पथ pos=n,g=m,c=2,n=s
आश्रित्य आश्रि pos=vi
सर्व सर्व pos=n,comp=y
ज्ञानानि ज्ञान pos=n,g=n,c=2,n=p
माधवः माधव pos=n,g=m,c=1,n=s
अवलोक्य अवलोकय् pos=vi
ततः ततस् pos=i
पश्चाद् पश्चात् pos=i
दध्यौ ध्या pos=v,p=3,n=s,l=lit
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
सनातनम् सनातन pos=a,g=n,c=2,n=s