Original

आगच्छत्स्वथ कृष्णोऽपि पाण्डवेषु महात्मसु ।शैनेयसहितो धीमान्रथमेवान्वपद्यत ॥ १९ ॥

Segmented

आगम् अथ कृष्णो ऽपि पाण्डवेषु महात्मसु शैनेय-सहितः धीमान् रथम् एव अन्वपद्यत

Analysis

Word Lemma Parse
आगम् आगम् pos=va,g=m,c=7,n=p,f=part
अथ अथ pos=i
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
पाण्डवेषु पाण्डव pos=n,g=m,c=7,n=p
महात्मसु महात्मन् pos=a,g=m,c=7,n=p
शैनेय शैनेय pos=n,comp=y
सहितः सहित pos=a,g=m,c=1,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
रथम् रथ pos=n,g=m,c=2,n=s
एव एव pos=i
अन्वपद्यत अनुपद् pos=v,p=3,n=s,l=lan