Original

वैशंपायन उवाच ।तद्वाक्यमाकर्ण्य तथा कुन्तीपुत्रो धनंजयः ।युक्तं रथवरं तस्मा आचचक्षे नरर्षभ ॥ १७ ॥

Segmented

वैशंपायन उवाच तद् वाक्यम् आकर्ण्य तथा कुन्ती-पुत्रः धनंजयः युक्तम् रथ-वरम् तस्मा आचचक्षे नर-ऋषभ

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
आकर्ण्य आकर्णय् pos=vi
तथा तथा pos=i
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
रथ रथ pos=n,comp=y
वरम् वर pos=a,g=m,c=2,n=s
तस्मा तद् pos=n,g=m,c=4,n=s
आचचक्षे आचक्ष् pos=v,p=3,n=s,l=lit
नर नर pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s