Original

युधिष्ठिर उवाच ।युज्यतां मे रथवरः फल्गुनाप्रतिमद्युते ।न सैनिकैश्च यातव्यं यास्यामो वयमेव हि ॥ १४ ॥

Segmented

युधिष्ठिर उवाच युज्यताम् मे रथ-वरः फल्गुनैः अप्रतिम-द्युति न सैनिकैः च यातव्यम् यास्यामो वयम् एव हि

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
युज्यताम् युज् pos=v,p=3,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
रथ रथ pos=n,comp=y
वरः वर pos=a,g=m,c=1,n=s
फल्गुनैः फल्गुन pos=n,g=m,c=8,n=s
अप्रतिम अप्रतिम pos=a,comp=y
द्युति द्युति pos=n,g=m,c=8,n=s
pos=i
सैनिकैः सैनिक pos=n,g=m,c=3,n=p
pos=i
यातव्यम् या pos=va,g=n,c=1,n=s,f=krtya
यास्यामो या pos=v,p=1,n=p,l=lrt
वयम् मद् pos=n,g=,c=1,n=p
एव एव pos=i
हि हि pos=i