Original

भवत्प्रतीक्षः कृष्णोऽसौ धर्मराज महाद्युते ।यदत्रानन्तरं कृत्यं तद्भवान्कर्तुमर्हति ॥ १३ ॥

Segmented

भवत्-प्रतीक्षः कृष्णो ऽसौ धर्मराज महा-द्युति यद् अत्र अनन्तरम् कृत्यम् तद् भवान् कर्तुम् अर्हति

Analysis

Word Lemma Parse
भवत् भवत् pos=a,comp=y
प्रतीक्षः प्रतीक्ष pos=a,g=m,c=1,n=s
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
धर्मराज धर्मराज pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
द्युति द्युति pos=n,g=m,c=8,n=s
यद् यद् pos=n,g=n,c=1,n=s
अत्र अत्र pos=i
अनन्तरम् अनन्तर pos=a,g=n,c=1,n=s
कृत्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
तद् तद् pos=n,g=n,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
कर्तुम् कृ pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat